Declension table of ?vaṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṇiṣyantī vaṇiṣyantyau vaṇiṣyantyaḥ
Vocativevaṇiṣyanti vaṇiṣyantyau vaṇiṣyantyaḥ
Accusativevaṇiṣyantīm vaṇiṣyantyau vaṇiṣyantīḥ
Instrumentalvaṇiṣyantyā vaṇiṣyantībhyām vaṇiṣyantībhiḥ
Dativevaṇiṣyantyai vaṇiṣyantībhyām vaṇiṣyantībhyaḥ
Ablativevaṇiṣyantyāḥ vaṇiṣyantībhyām vaṇiṣyantībhyaḥ
Genitivevaṇiṣyantyāḥ vaṇiṣyantyoḥ vaṇiṣyantīnām
Locativevaṇiṣyantyām vaṇiṣyantyoḥ vaṇiṣyantīṣu

Compound vaṇiṣyanti - vaṇiṣyantī -

Adverb -vaṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria