Declension table of ?vaṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṇiṣyamāṇaḥ vaṇiṣyamāṇau vaṇiṣyamāṇāḥ
Vocativevaṇiṣyamāṇa vaṇiṣyamāṇau vaṇiṣyamāṇāḥ
Accusativevaṇiṣyamāṇam vaṇiṣyamāṇau vaṇiṣyamāṇān
Instrumentalvaṇiṣyamāṇena vaṇiṣyamāṇābhyām vaṇiṣyamāṇaiḥ vaṇiṣyamāṇebhiḥ
Dativevaṇiṣyamāṇāya vaṇiṣyamāṇābhyām vaṇiṣyamāṇebhyaḥ
Ablativevaṇiṣyamāṇāt vaṇiṣyamāṇābhyām vaṇiṣyamāṇebhyaḥ
Genitivevaṇiṣyamāṇasya vaṇiṣyamāṇayoḥ vaṇiṣyamāṇānām
Locativevaṇiṣyamāṇe vaṇiṣyamāṇayoḥ vaṇiṣyamāṇeṣu

Compound vaṇiṣyamāṇa -

Adverb -vaṇiṣyamāṇam -vaṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria