Declension table of ?vaṇamāna

Deva

MasculineSingularDualPlural
Nominativevaṇamānaḥ vaṇamānau vaṇamānāḥ
Vocativevaṇamāna vaṇamānau vaṇamānāḥ
Accusativevaṇamānam vaṇamānau vaṇamānān
Instrumentalvaṇamānena vaṇamānābhyām vaṇamānaiḥ vaṇamānebhiḥ
Dativevaṇamānāya vaṇamānābhyām vaṇamānebhyaḥ
Ablativevaṇamānāt vaṇamānābhyām vaṇamānebhyaḥ
Genitivevaṇamānasya vaṇamānayoḥ vaṇamānānām
Locativevaṇamāne vaṇamānayoḥ vaṇamāneṣu

Compound vaṇamāna -

Adverb -vaṇamānam -vaṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria