Declension table of ?vaṇiṣyat

Deva

NeuterSingularDualPlural
Nominativevaṇiṣyat vaṇiṣyantī vaṇiṣyatī vaṇiṣyanti
Vocativevaṇiṣyat vaṇiṣyantī vaṇiṣyatī vaṇiṣyanti
Accusativevaṇiṣyat vaṇiṣyantī vaṇiṣyatī vaṇiṣyanti
Instrumentalvaṇiṣyatā vaṇiṣyadbhyām vaṇiṣyadbhiḥ
Dativevaṇiṣyate vaṇiṣyadbhyām vaṇiṣyadbhyaḥ
Ablativevaṇiṣyataḥ vaṇiṣyadbhyām vaṇiṣyadbhyaḥ
Genitivevaṇiṣyataḥ vaṇiṣyatoḥ vaṇiṣyatām
Locativevaṇiṣyati vaṇiṣyatoḥ vaṇiṣyatsu

Adverb -vaṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria