Declension table of ?vaṇantī

Deva

FeminineSingularDualPlural
Nominativevaṇantī vaṇantyau vaṇantyaḥ
Vocativevaṇanti vaṇantyau vaṇantyaḥ
Accusativevaṇantīm vaṇantyau vaṇantīḥ
Instrumentalvaṇantyā vaṇantībhyām vaṇantībhiḥ
Dativevaṇantyai vaṇantībhyām vaṇantībhyaḥ
Ablativevaṇantyāḥ vaṇantībhyām vaṇantībhyaḥ
Genitivevaṇantyāḥ vaṇantyoḥ vaṇantīnām
Locativevaṇantyām vaṇantyoḥ vaṇantīṣu

Compound vaṇanti - vaṇantī -

Adverb -vaṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria