Declension table of ?veṇāna

Deva

NeuterSingularDualPlural
Nominativeveṇānam veṇāne veṇānāni
Vocativeveṇāna veṇāne veṇānāni
Accusativeveṇānam veṇāne veṇānāni
Instrumentalveṇānena veṇānābhyām veṇānaiḥ
Dativeveṇānāya veṇānābhyām veṇānebhyaḥ
Ablativeveṇānāt veṇānābhyām veṇānebhyaḥ
Genitiveveṇānasya veṇānayoḥ veṇānānām
Locativeveṇāne veṇānayoḥ veṇāneṣu

Compound veṇāna -

Adverb -veṇānam -veṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria