तिङन्तावली ?वण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवणति वणतः वणन्ति
मध्यमवणसि वणथः वणथ
उत्तमवणामि वणावः वणामः


आत्मनेपदेएकद्विबहु
प्रथमवणते वणेते वणन्ते
मध्यमवणसे वणेथे वणध्वे
उत्तमवणे वणावहे वणामहे


कर्मणिएकद्विबहु
प्रथमवण्यते वण्येते वण्यन्ते
मध्यमवण्यसे वण्येथे वण्यध्वे
उत्तमवण्ये वण्यावहे वण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवणत् अवणताम् अवणन्
मध्यमअवणः अवणतम् अवणत
उत्तमअवणम् अवणाव अवणाम


आत्मनेपदेएकद्विबहु
प्रथमअवणत अवणेताम् अवणन्त
मध्यमअवणथाः अवणेथाम् अवणध्वम्
उत्तमअवणे अवणावहि अवणामहि


कर्मणिएकद्विबहु
प्रथमअवण्यत अवण्येताम् अवण्यन्त
मध्यमअवण्यथाः अवण्येथाम् अवण्यध्वम्
उत्तमअवण्ये अवण्यावहि अवण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवणेत् वणेताम् वणेयुः
मध्यमवणेः वणेतम् वणेत
उत्तमवणेयम् वणेव वणेम


आत्मनेपदेएकद्विबहु
प्रथमवणेत वणेयाताम् वणेरन्
मध्यमवणेथाः वणेयाथाम् वणेध्वम्
उत्तमवणेय वणेवहि वणेमहि


कर्मणिएकद्विबहु
प्रथमवण्येत वण्येयाताम् वण्येरन्
मध्यमवण्येथाः वण्येयाथाम् वण्येध्वम्
उत्तमवण्येय वण्येवहि वण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवणतु वणताम् वणन्तु
मध्यमवण वणतम् वणत
उत्तमवणानि वणाव वणाम


आत्मनेपदेएकद्विबहु
प्रथमवणताम् वणेताम् वणन्ताम्
मध्यमवणस्व वणेथाम् वणध्वम्
उत्तमवणै वणावहै वणामहै


कर्मणिएकद्विबहु
प्रथमवण्यताम् वण्येताम् वण्यन्ताम्
मध्यमवण्यस्व वण्येथाम् वण्यध्वम्
उत्तमवण्यै वण्यावहै वण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवणिष्यति वणिष्यतः वणिष्यन्ति
मध्यमवणिष्यसि वणिष्यथः वणिष्यथ
उत्तमवणिष्यामि वणिष्यावः वणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवणिष्यते वणिष्येते वणिष्यन्ते
मध्यमवणिष्यसे वणिष्येथे वणिष्यध्वे
उत्तमवणिष्ये वणिष्यावहे वणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवणिता वणितारौ वणितारः
मध्यमवणितासि वणितास्थः वणितास्थ
उत्तमवणितास्मि वणितास्वः वणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाण वेणतुः वेणुः
मध्यमवेणिथ ववण्थ वेणथुः वेण
उत्तमववाण ववण वेणिव वेणिम


आत्मनेपदेएकद्विबहु
प्रथमवेणे वेणाते वेणिरे
मध्यमवेणिषे वेणाथे वेणिध्वे
उत्तमवेणे वेणिवहे वेणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवण्यात् वण्यास्ताम् वण्यासुः
मध्यमवण्याः वण्यास्तम् वण्यास्त
उत्तमवण्यासम् वण्यास्व वण्यास्म

कृदन्त

क्त
वण्त m. n. वण्ता f.

क्तवतु
वण्तवत् m. n. वण्तवती f.

शतृ
वणत् m. n. वणन्ती f.

शानच्
वणमान m. n. वणमाना f.

शानच् कर्मणि
वण्यमान m. n. वण्यमाना f.

लुडादेश पर
वणिष्यत् m. n. वणिष्यन्ती f.

लुडादेश आत्म
वणिष्यमाण m. n. वणिष्यमाणा f.

तव्य
वणितव्य m. n. वणितव्या f.

यत्
वाण्य m. n. वाण्या f.

अनीयर्
वणनीय m. n. वणनीया f.

लिडादेश पर
वेणिवस् m. n. वेणुषी f.

लिडादेश आत्म
वेणान m. n. वेणाना f.

अव्यय

तुमुन्
वणितुम्

क्त्वा
वण्त्वा

ल्यप्
॰वण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria