Declension table of ?vāṇya

Deva

NeuterSingularDualPlural
Nominativevāṇyam vāṇye vāṇyāni
Vocativevāṇya vāṇye vāṇyāni
Accusativevāṇyam vāṇye vāṇyāni
Instrumentalvāṇyena vāṇyābhyām vāṇyaiḥ
Dativevāṇyāya vāṇyābhyām vāṇyebhyaḥ
Ablativevāṇyāt vāṇyābhyām vāṇyebhyaḥ
Genitivevāṇyasya vāṇyayoḥ vāṇyānām
Locativevāṇye vāṇyayoḥ vāṇyeṣu

Compound vāṇya -

Adverb -vāṇyam -vāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria