Declension table of ?vaṇyamāna

Deva

NeuterSingularDualPlural
Nominativevaṇyamānam vaṇyamāne vaṇyamānāni
Vocativevaṇyamāna vaṇyamāne vaṇyamānāni
Accusativevaṇyamānam vaṇyamāne vaṇyamānāni
Instrumentalvaṇyamānena vaṇyamānābhyām vaṇyamānaiḥ
Dativevaṇyamānāya vaṇyamānābhyām vaṇyamānebhyaḥ
Ablativevaṇyamānāt vaṇyamānābhyām vaṇyamānebhyaḥ
Genitivevaṇyamānasya vaṇyamānayoḥ vaṇyamānānām
Locativevaṇyamāne vaṇyamānayoḥ vaṇyamāneṣu

Compound vaṇyamāna -

Adverb -vaṇyamānam -vaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria