Declension table of ?vaṇtavat

Deva

MasculineSingularDualPlural
Nominativevaṇtavān vaṇtavantau vaṇtavantaḥ
Vocativevaṇtavan vaṇtavantau vaṇtavantaḥ
Accusativevaṇtavantam vaṇtavantau vaṇtavataḥ
Instrumentalvaṇtavatā vaṇtavadbhyām vaṇtavadbhiḥ
Dativevaṇtavate vaṇtavadbhyām vaṇtavadbhyaḥ
Ablativevaṇtavataḥ vaṇtavadbhyām vaṇtavadbhyaḥ
Genitivevaṇtavataḥ vaṇtavatoḥ vaṇtavatām
Locativevaṇtavati vaṇtavatoḥ vaṇtavatsu

Compound vaṇtavat -

Adverb -vaṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria