Conjugation tables of sūd

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūdāmi sūdāvaḥ sūdāmaḥ
Secondsūdasi sūdathaḥ sūdatha
Thirdsūdati sūdataḥ sūdanti


MiddleSingularDualPlural
Firstsūde sūdāvahe sūdāmahe
Secondsūdase sūdethe sūdadhve
Thirdsūdate sūdete sūdante


Imperfect

ActiveSingularDualPlural
Firstasūdam asūdāva asūdāma
Secondasūdaḥ asūdatam asūdata
Thirdasūdat asūdatām asūdan


MiddleSingularDualPlural
Firstasūde asūdāvahi asūdāmahi
Secondasūdathāḥ asūdethām asūdadhvam
Thirdasūdata asūdetām asūdanta


Optative

ActiveSingularDualPlural
Firstsūdeyam sūdeva sūdema
Secondsūdeḥ sūdetam sūdeta
Thirdsūdet sūdetām sūdeyuḥ


MiddleSingularDualPlural
Firstsūdeya sūdevahi sūdemahi
Secondsūdethāḥ sūdeyāthām sūdedhvam
Thirdsūdeta sūdeyātām sūderan


Imperative

ActiveSingularDualPlural
Firstsūdāni sūdāva sūdāma
Secondsūda sūdatam sūdata
Thirdsūdatu sūdatām sūdantu


MiddleSingularDualPlural
Firstsūdai sūdāvahai sūdāmahai
Secondsūdasva sūdethām sūdadhvam
Thirdsūdatām sūdetām sūdantām


Future

ActiveSingularDualPlural
Firstsūdiṣyāmi sūdiṣyāvaḥ sūdiṣyāmaḥ
Secondsūdiṣyasi sūdiṣyathaḥ sūdiṣyatha
Thirdsūdiṣyati sūdiṣyataḥ sūdiṣyanti


MiddleSingularDualPlural
Firstsūdiṣye sūdiṣyāvahe sūdiṣyāmahe
Secondsūdiṣyase sūdiṣyethe sūdiṣyadhve
Thirdsūdiṣyate sūdiṣyete sūdiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūditāsmi sūditāsvaḥ sūditāsmaḥ
Secondsūditāsi sūditāsthaḥ sūditāstha
Thirdsūditā sūditārau sūditāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣūda suṣūdiva suṣūdima
Secondsuṣūditha suṣūdathuḥ suṣūda
Thirdsuṣūda suṣūdatuḥ suṣūduḥ


MiddleSingularDualPlural
Firstsuṣūde suṣūdivahe suṣūdimahe
Secondsuṣūdiṣe suṣūdāthe suṣūdidhve
Thirdsuṣūde suṣūdāte suṣūdire


Benedictive

ActiveSingularDualPlural
Firstsūdyāsam sūdyāsva sūdyāsma
Secondsūdyāḥ sūdyāstam sūdyāsta
Thirdsūdyāt sūdyāstām sūdyāsuḥ

Participles

Past Passive Participle
sūdita m. n. sūditā f.

Past Active Participle
sūditavat m. n. sūditavatī f.

Present Active Participle
sūdat m. n. sūdantī f.

Present Middle Participle
sūdamāna m. n. sūdamānā f.

Future Active Participle
sūdiṣyat m. n. sūdiṣyantī f.

Future Middle Participle
sūdiṣyamāṇa m. n. sūdiṣyamāṇā f.

Perfect Active Participle
suṣūdvas m. n. suṣūduṣī f.

Perfect Middle Participle
suṣūdāna m. n. suṣūdānā f.

Indeclinable forms

Infinitive
sūditum

Absolutive
sūditvā

Absolutive
-sūdya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsūdayāmi sūdayāvaḥ sūdayāmaḥ
Secondsūdayasi sūdayathaḥ sūdayatha
Thirdsūdayati sūdayataḥ sūdayanti


MiddleSingularDualPlural
Firstsūdaye sūdayāvahe sūdayāmahe
Secondsūdayase sūdayethe sūdayadhve
Thirdsūdayate sūdayete sūdayante


PassiveSingularDualPlural
Firstsūdye sūdyāvahe sūdyāmahe
Secondsūdyase sūdyethe sūdyadhve
Thirdsūdyate sūdyete sūdyante


Imperfect

ActiveSingularDualPlural
Firstasūdayam asūdayāva asūdayāma
Secondasūdayaḥ asūdayatam asūdayata
Thirdasūdayat asūdayatām asūdayan


MiddleSingularDualPlural
Firstasūdaye asūdayāvahi asūdayāmahi
Secondasūdayathāḥ asūdayethām asūdayadhvam
Thirdasūdayata asūdayetām asūdayanta


PassiveSingularDualPlural
Firstasūdye asūdyāvahi asūdyāmahi
Secondasūdyathāḥ asūdyethām asūdyadhvam
Thirdasūdyata asūdyetām asūdyanta


Optative

ActiveSingularDualPlural
Firstsūdayeyam sūdayeva sūdayema
Secondsūdayeḥ sūdayetam sūdayeta
Thirdsūdayet sūdayetām sūdayeyuḥ


MiddleSingularDualPlural
Firstsūdayeya sūdayevahi sūdayemahi
Secondsūdayethāḥ sūdayeyāthām sūdayedhvam
Thirdsūdayeta sūdayeyātām sūdayeran


PassiveSingularDualPlural
Firstsūdyeya sūdyevahi sūdyemahi
Secondsūdyethāḥ sūdyeyāthām sūdyedhvam
Thirdsūdyeta sūdyeyātām sūdyeran


Imperative

ActiveSingularDualPlural
Firstsūdayāni sūdayāva sūdayāma
Secondsūdaya sūdayatam sūdayata
Thirdsūdayatu sūdayatām sūdayantu


MiddleSingularDualPlural
Firstsūdayai sūdayāvahai sūdayāmahai
Secondsūdayasva sūdayethām sūdayadhvam
Thirdsūdayatām sūdayetām sūdayantām


PassiveSingularDualPlural
Firstsūdyai sūdyāvahai sūdyāmahai
Secondsūdyasva sūdyethām sūdyadhvam
Thirdsūdyatām sūdyetām sūdyantām


Future

ActiveSingularDualPlural
Firstsūdayiṣyāmi sūdayiṣyāvaḥ sūdayiṣyāmaḥ
Secondsūdayiṣyasi sūdayiṣyathaḥ sūdayiṣyatha
Thirdsūdayiṣyati sūdayiṣyataḥ sūdayiṣyanti


MiddleSingularDualPlural
Firstsūdayiṣye sūdayiṣyāvahe sūdayiṣyāmahe
Secondsūdayiṣyase sūdayiṣyethe sūdayiṣyadhve
Thirdsūdayiṣyate sūdayiṣyete sūdayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūdayitāsmi sūdayitāsvaḥ sūdayitāsmaḥ
Secondsūdayitāsi sūdayitāsthaḥ sūdayitāstha
Thirdsūdayitā sūdayitārau sūdayitāraḥ

Participles

Past Passive Participle
sūdita m. n. sūditā f.

Past Active Participle
sūditavat m. n. sūditavatī f.

Present Active Participle
sūdayat m. n. sūdayantī f.

Present Middle Participle
sūdayamāna m. n. sūdayamānā f.

Present Passive Participle
sūdyamāna m. n. sūdyamānā f.

Future Active Participle
sūdayiṣyat m. n. sūdayiṣyantī f.

Future Middle Participle
sūdayiṣyamāṇa m. n. sūdayiṣyamāṇā f.

Future Passive Participle
sūdya m. n. sūdyā f.

Future Passive Participle
sūdanīya m. n. sūdanīyā f.

Indeclinable forms

Infinitive
sūdayitum

Absolutive
sūdayitvā

Absolutive
-sūdya

Periphrastic Perfect
sūdayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria