Declension table of ?sūdantī

Deva

FeminineSingularDualPlural
Nominativesūdantī sūdantyau sūdantyaḥ
Vocativesūdanti sūdantyau sūdantyaḥ
Accusativesūdantīm sūdantyau sūdantīḥ
Instrumentalsūdantyā sūdantībhyām sūdantībhiḥ
Dativesūdantyai sūdantībhyām sūdantībhyaḥ
Ablativesūdantyāḥ sūdantībhyām sūdantībhyaḥ
Genitivesūdantyāḥ sūdantyoḥ sūdantīnām
Locativesūdantyām sūdantyoḥ sūdantīṣu

Compound sūdanti - sūdantī -

Adverb -sūdanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria