Declension table of ?sūdiṣyat

Deva

MasculineSingularDualPlural
Nominativesūdiṣyan sūdiṣyantau sūdiṣyantaḥ
Vocativesūdiṣyan sūdiṣyantau sūdiṣyantaḥ
Accusativesūdiṣyantam sūdiṣyantau sūdiṣyataḥ
Instrumentalsūdiṣyatā sūdiṣyadbhyām sūdiṣyadbhiḥ
Dativesūdiṣyate sūdiṣyadbhyām sūdiṣyadbhyaḥ
Ablativesūdiṣyataḥ sūdiṣyadbhyām sūdiṣyadbhyaḥ
Genitivesūdiṣyataḥ sūdiṣyatoḥ sūdiṣyatām
Locativesūdiṣyati sūdiṣyatoḥ sūdiṣyatsu

Compound sūdiṣyat -

Adverb -sūdiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria