Declension table of ?suṣūdvas

Deva

NeuterSingularDualPlural
Nominativesuṣūdvat suṣūduṣī suṣūdvāṃsi
Vocativesuṣūdvat suṣūduṣī suṣūdvāṃsi
Accusativesuṣūdvat suṣūduṣī suṣūdvāṃsi
Instrumentalsuṣūduṣā suṣūdvadbhyām suṣūdvadbhiḥ
Dativesuṣūduṣe suṣūdvadbhyām suṣūdvadbhyaḥ
Ablativesuṣūduṣaḥ suṣūdvadbhyām suṣūdvadbhyaḥ
Genitivesuṣūduṣaḥ suṣūduṣoḥ suṣūduṣām
Locativesuṣūduṣi suṣūduṣoḥ suṣūdvatsu

Compound suṣūdvat -

Adverb -suṣūdvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria