Declension table of ?sūdat

Deva

NeuterSingularDualPlural
Nominativesūdat sūdantī sūdatī sūdanti
Vocativesūdat sūdantī sūdatī sūdanti
Accusativesūdat sūdantī sūdatī sūdanti
Instrumentalsūdatā sūdadbhyām sūdadbhiḥ
Dativesūdate sūdadbhyām sūdadbhyaḥ
Ablativesūdataḥ sūdadbhyām sūdadbhyaḥ
Genitivesūdataḥ sūdatoḥ sūdatām
Locativesūdati sūdatoḥ sūdatsu

Adverb -sūdatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria