Declension table of ?sūdat

Deva

MasculineSingularDualPlural
Nominativesūdan sūdantau sūdantaḥ
Vocativesūdan sūdantau sūdantaḥ
Accusativesūdantam sūdantau sūdataḥ
Instrumentalsūdatā sūdadbhyām sūdadbhiḥ
Dativesūdate sūdadbhyām sūdadbhyaḥ
Ablativesūdataḥ sūdadbhyām sūdadbhyaḥ
Genitivesūdataḥ sūdatoḥ sūdatām
Locativesūdati sūdatoḥ sūdatsu

Compound sūdat -

Adverb -sūdantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria