Declension table of ?sūditavat

Deva

MasculineSingularDualPlural
Nominativesūditavān sūditavantau sūditavantaḥ
Vocativesūditavan sūditavantau sūditavantaḥ
Accusativesūditavantam sūditavantau sūditavataḥ
Instrumentalsūditavatā sūditavadbhyām sūditavadbhiḥ
Dativesūditavate sūditavadbhyām sūditavadbhyaḥ
Ablativesūditavataḥ sūditavadbhyām sūditavadbhyaḥ
Genitivesūditavataḥ sūditavatoḥ sūditavatām
Locativesūditavati sūditavatoḥ sūditavatsu

Compound sūditavat -

Adverb -sūditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria