Declension table of ?sūdayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūdayiṣyan | sūdayiṣyantau | sūdayiṣyantaḥ |
Vocative | sūdayiṣyan | sūdayiṣyantau | sūdayiṣyantaḥ |
Accusative | sūdayiṣyantam | sūdayiṣyantau | sūdayiṣyataḥ |
Instrumental | sūdayiṣyatā | sūdayiṣyadbhyām | sūdayiṣyadbhiḥ |
Dative | sūdayiṣyate | sūdayiṣyadbhyām | sūdayiṣyadbhyaḥ |
Ablative | sūdayiṣyataḥ | sūdayiṣyadbhyām | sūdayiṣyadbhyaḥ |
Genitive | sūdayiṣyataḥ | sūdayiṣyatoḥ | sūdayiṣyatām |
Locative | sūdayiṣyati | sūdayiṣyatoḥ | sūdayiṣyatsu |