Declension table of ?sūdayiṣyat

Deva

MasculineSingularDualPlural
Nominativesūdayiṣyan sūdayiṣyantau sūdayiṣyantaḥ
Vocativesūdayiṣyan sūdayiṣyantau sūdayiṣyantaḥ
Accusativesūdayiṣyantam sūdayiṣyantau sūdayiṣyataḥ
Instrumentalsūdayiṣyatā sūdayiṣyadbhyām sūdayiṣyadbhiḥ
Dativesūdayiṣyate sūdayiṣyadbhyām sūdayiṣyadbhyaḥ
Ablativesūdayiṣyataḥ sūdayiṣyadbhyām sūdayiṣyadbhyaḥ
Genitivesūdayiṣyataḥ sūdayiṣyatoḥ sūdayiṣyatām
Locativesūdayiṣyati sūdayiṣyatoḥ sūdayiṣyatsu

Compound sūdayiṣyat -

Adverb -sūdayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria