Declension table of ?sūdayantī

Deva

FeminineSingularDualPlural
Nominativesūdayantī sūdayantyau sūdayantyaḥ
Vocativesūdayanti sūdayantyau sūdayantyaḥ
Accusativesūdayantīm sūdayantyau sūdayantīḥ
Instrumentalsūdayantyā sūdayantībhyām sūdayantībhiḥ
Dativesūdayantyai sūdayantībhyām sūdayantībhyaḥ
Ablativesūdayantyāḥ sūdayantībhyām sūdayantībhyaḥ
Genitivesūdayantyāḥ sūdayantyoḥ sūdayantīnām
Locativesūdayantyām sūdayantyoḥ sūdayantīṣu

Compound sūdayanti - sūdayantī -

Adverb -sūdayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria