Declension table of ?sūdiṣyantī

Deva

FeminineSingularDualPlural
Nominativesūdiṣyantī sūdiṣyantyau sūdiṣyantyaḥ
Vocativesūdiṣyanti sūdiṣyantyau sūdiṣyantyaḥ
Accusativesūdiṣyantīm sūdiṣyantyau sūdiṣyantīḥ
Instrumentalsūdiṣyantyā sūdiṣyantībhyām sūdiṣyantībhiḥ
Dativesūdiṣyantyai sūdiṣyantībhyām sūdiṣyantībhyaḥ
Ablativesūdiṣyantyāḥ sūdiṣyantībhyām sūdiṣyantībhyaḥ
Genitivesūdiṣyantyāḥ sūdiṣyantyoḥ sūdiṣyantīnām
Locativesūdiṣyantyām sūdiṣyantyoḥ sūdiṣyantīṣu

Compound sūdiṣyanti - sūdiṣyantī -

Adverb -sūdiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria