तिङन्तावली
सूद्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदति
सूदतः
सूदन्ति
मध्यम
सूदसि
सूदथः
सूदथ
उत्तम
सूदामि
सूदावः
सूदामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूदते
सूदेते
सूदन्ते
मध्यम
सूदसे
सूदेथे
सूदध्वे
उत्तम
सूदे
सूदावहे
सूदामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असूदत्
असूदताम्
असूदन्
मध्यम
असूदः
असूदतम्
असूदत
उत्तम
असूदम्
असूदाव
असूदाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असूदत
असूदेताम्
असूदन्त
मध्यम
असूदथाः
असूदेथाम्
असूदध्वम्
उत्तम
असूदे
असूदावहि
असूदामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदेत्
सूदेताम्
सूदेयुः
मध्यम
सूदेः
सूदेतम्
सूदेत
उत्तम
सूदेयम्
सूदेव
सूदेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूदेत
सूदेयाताम्
सूदेरन्
मध्यम
सूदेथाः
सूदेयाथाम्
सूदेध्वम्
उत्तम
सूदेय
सूदेवहि
सूदेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदतु
सूदताम्
सूदन्तु
मध्यम
सूद
सूदतम्
सूदत
उत्तम
सूदानि
सूदाव
सूदाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूदताम्
सूदेताम्
सूदन्ताम्
मध्यम
सूदस्व
सूदेथाम्
सूदध्वम्
उत्तम
सूदै
सूदावहै
सूदामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदिष्यति
सूदिष्यतः
सूदिष्यन्ति
मध्यम
सूदिष्यसि
सूदिष्यथः
सूदिष्यथ
उत्तम
सूदिष्यामि
सूदिष्यावः
सूदिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूदिष्यते
सूदिष्येते
सूदिष्यन्ते
मध्यम
सूदिष्यसे
सूदिष्येथे
सूदिष्यध्वे
उत्तम
सूदिष्ये
सूदिष्यावहे
सूदिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदिता
सूदितारौ
सूदितारः
मध्यम
सूदितासि
सूदितास्थः
सूदितास्थ
उत्तम
सूदितास्मि
सूदितास्वः
सूदितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुषूद
सुषूदतुः
सुषूदुः
मध्यम
सुषूदिथ
सुषूदथुः
सुषूद
उत्तम
सुषूद
सुषूदिव
सुषूदिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सुषूदे
सुषूदाते
सुषूदिरे
मध्यम
सुषूदिषे
सुषूदाथे
सुषूदिध्वे
उत्तम
सुषूदे
सुषूदिवहे
सुषूदिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूद्यात्
सूद्यास्ताम्
सूद्यासुः
मध्यम
सूद्याः
सूद्यास्तम्
सूद्यास्त
उत्तम
सूद्यासम्
सूद्यास्व
सूद्यास्म
कृदन्त
क्त
सूदित
m.
n.
सूदिता
f.
क्तवतु
सूदितवत्
m.
n.
सूदितवती
f.
शतृ
सूदत्
m.
n.
सूदन्ती
f.
शानच्
सूदमान
m.
n.
सूदमाना
f.
लुडादेश पर
सूदिष्यत्
m.
n.
सूदिष्यन्ती
f.
लुडादेश आत्म
सूदिष्यमाण
m.
n.
सूदिष्यमाणा
f.
लिडादेश पर
सुषूद्वस्
m.
n.
सुषूदुषी
f.
लिडादेश आत्म
सुषूदान
m.
n.
सुषूदाना
f.
अव्यय
तुमुन्
सूदितुम्
क्त्वा
सूदित्वा
ल्यप्
॰सूद्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदयति
सूदयतः
सूदयन्ति
मध्यम
सूदयसि
सूदयथः
सूदयथ
उत्तम
सूदयामि
सूदयावः
सूदयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूदयते
सूदयेते
सूदयन्ते
मध्यम
सूदयसे
सूदयेथे
सूदयध्वे
उत्तम
सूदये
सूदयावहे
सूदयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सूद्यते
सूद्येते
सूद्यन्ते
मध्यम
सूद्यसे
सूद्येथे
सूद्यध्वे
उत्तम
सूद्ये
सूद्यावहे
सूद्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असूदयत्
असूदयताम्
असूदयन्
मध्यम
असूदयः
असूदयतम्
असूदयत
उत्तम
असूदयम्
असूदयाव
असूदयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असूदयत
असूदयेताम्
असूदयन्त
मध्यम
असूदयथाः
असूदयेथाम्
असूदयध्वम्
उत्तम
असूदये
असूदयावहि
असूदयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असूद्यत
असूद्येताम्
असूद्यन्त
मध्यम
असूद्यथाः
असूद्येथाम्
असूद्यध्वम्
उत्तम
असूद्ये
असूद्यावहि
असूद्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदयेत्
सूदयेताम्
सूदयेयुः
मध्यम
सूदयेः
सूदयेतम्
सूदयेत
उत्तम
सूदयेयम्
सूदयेव
सूदयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूदयेत
सूदयेयाताम्
सूदयेरन्
मध्यम
सूदयेथाः
सूदयेयाथाम्
सूदयेध्वम्
उत्तम
सूदयेय
सूदयेवहि
सूदयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सूद्येत
सूद्येयाताम्
सूद्येरन्
मध्यम
सूद्येथाः
सूद्येयाथाम्
सूद्येध्वम्
उत्तम
सूद्येय
सूद्येवहि
सूद्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदयतु
सूदयताम्
सूदयन्तु
मध्यम
सूदय
सूदयतम्
सूदयत
उत्तम
सूदयानि
सूदयाव
सूदयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूदयताम्
सूदयेताम्
सूदयन्ताम्
मध्यम
सूदयस्व
सूदयेथाम्
सूदयध्वम्
उत्तम
सूदयै
सूदयावहै
सूदयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सूद्यताम्
सूद्येताम्
सूद्यन्ताम्
मध्यम
सूद्यस्व
सूद्येथाम्
सूद्यध्वम्
उत्तम
सूद्यै
सूद्यावहै
सूद्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदयिष्यति
सूदयिष्यतः
सूदयिष्यन्ति
मध्यम
सूदयिष्यसि
सूदयिष्यथः
सूदयिष्यथ
उत्तम
सूदयिष्यामि
सूदयिष्यावः
सूदयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूदयिष्यते
सूदयिष्येते
सूदयिष्यन्ते
मध्यम
सूदयिष्यसे
सूदयिष्येथे
सूदयिष्यध्वे
उत्तम
सूदयिष्ये
सूदयिष्यावहे
सूदयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूदयिता
सूदयितारौ
सूदयितारः
मध्यम
सूदयितासि
सूदयितास्थः
सूदयितास्थ
उत्तम
सूदयितास्मि
सूदयितास्वः
सूदयितास्मः
कृदन्त
क्त
सूदित
m.
n.
सूदिता
f.
क्तवतु
सूदितवत्
m.
n.
सूदितवती
f.
शतृ
सूदयत्
m.
n.
सूदयन्ती
f.
शानच्
सूदयमान
m.
n.
सूदयमाना
f.
शानच् कर्मणि
सूद्यमान
m.
n.
सूद्यमाना
f.
लुडादेश पर
सूदयिष्यत्
m.
n.
सूदयिष्यन्ती
f.
लुडादेश आत्म
सूदयिष्यमाण
m.
n.
सूदयिष्यमाणा
f.
यत्
सूद्य
m.
n.
सूद्या
f.
अनीयर्
सूदनीय
m.
n.
सूदनीया
f.
अव्यय
तुमुन्
सूदयितुम्
क्त्वा
सूदयित्वा
ल्यप्
॰सूद्य
लिट्
सूदयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024