Declension table of ?sūdiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūdiṣyamāṇā sūdiṣyamāṇe sūdiṣyamāṇāḥ
Vocativesūdiṣyamāṇe sūdiṣyamāṇe sūdiṣyamāṇāḥ
Accusativesūdiṣyamāṇām sūdiṣyamāṇe sūdiṣyamāṇāḥ
Instrumentalsūdiṣyamāṇayā sūdiṣyamāṇābhyām sūdiṣyamāṇābhiḥ
Dativesūdiṣyamāṇāyai sūdiṣyamāṇābhyām sūdiṣyamāṇābhyaḥ
Ablativesūdiṣyamāṇāyāḥ sūdiṣyamāṇābhyām sūdiṣyamāṇābhyaḥ
Genitivesūdiṣyamāṇāyāḥ sūdiṣyamāṇayoḥ sūdiṣyamāṇānām
Locativesūdiṣyamāṇāyām sūdiṣyamāṇayoḥ sūdiṣyamāṇāsu

Adverb -sūdiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria