Declension table of ?sūdiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesūdiṣyamāṇaḥ sūdiṣyamāṇau sūdiṣyamāṇāḥ
Vocativesūdiṣyamāṇa sūdiṣyamāṇau sūdiṣyamāṇāḥ
Accusativesūdiṣyamāṇam sūdiṣyamāṇau sūdiṣyamāṇān
Instrumentalsūdiṣyamāṇena sūdiṣyamāṇābhyām sūdiṣyamāṇaiḥ sūdiṣyamāṇebhiḥ
Dativesūdiṣyamāṇāya sūdiṣyamāṇābhyām sūdiṣyamāṇebhyaḥ
Ablativesūdiṣyamāṇāt sūdiṣyamāṇābhyām sūdiṣyamāṇebhyaḥ
Genitivesūdiṣyamāṇasya sūdiṣyamāṇayoḥ sūdiṣyamāṇānām
Locativesūdiṣyamāṇe sūdiṣyamāṇayoḥ sūdiṣyamāṇeṣu

Compound sūdiṣyamāṇa -

Adverb -sūdiṣyamāṇam -sūdiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria