Declension table of ?sūdayat

Deva

MasculineSingularDualPlural
Nominativesūdayan sūdayantau sūdayantaḥ
Vocativesūdayan sūdayantau sūdayantaḥ
Accusativesūdayantam sūdayantau sūdayataḥ
Instrumentalsūdayatā sūdayadbhyām sūdayadbhiḥ
Dativesūdayate sūdayadbhyām sūdayadbhyaḥ
Ablativesūdayataḥ sūdayadbhyām sūdayadbhyaḥ
Genitivesūdayataḥ sūdayatoḥ sūdayatām
Locativesūdayati sūdayatoḥ sūdayatsu

Compound sūdayat -

Adverb -sūdayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria