Declension table of ?suṣūduṣī

Deva

FeminineSingularDualPlural
Nominativesuṣūduṣī suṣūduṣyau suṣūduṣyaḥ
Vocativesuṣūduṣi suṣūduṣyau suṣūduṣyaḥ
Accusativesuṣūduṣīm suṣūduṣyau suṣūduṣīḥ
Instrumentalsuṣūduṣyā suṣūduṣībhyām suṣūduṣībhiḥ
Dativesuṣūduṣyai suṣūduṣībhyām suṣūduṣībhyaḥ
Ablativesuṣūduṣyāḥ suṣūduṣībhyām suṣūduṣībhyaḥ
Genitivesuṣūduṣyāḥ suṣūduṣyoḥ suṣūduṣīṇām
Locativesuṣūduṣyām suṣūduṣyoḥ suṣūduṣīṣu

Compound suṣūduṣi - suṣūduṣī -

Adverb -suṣūduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria