Declension table of ?sūdamāna

Deva

MasculineSingularDualPlural
Nominativesūdamānaḥ sūdamānau sūdamānāḥ
Vocativesūdamāna sūdamānau sūdamānāḥ
Accusativesūdamānam sūdamānau sūdamānān
Instrumentalsūdamānena sūdamānābhyām sūdamānaiḥ sūdamānebhiḥ
Dativesūdamānāya sūdamānābhyām sūdamānebhyaḥ
Ablativesūdamānāt sūdamānābhyām sūdamānebhyaḥ
Genitivesūdamānasya sūdamānayoḥ sūdamānānām
Locativesūdamāne sūdamānayoḥ sūdamāneṣu

Compound sūdamāna -

Adverb -sūdamānam -sūdamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria