Declension table of ?sūdiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesūdiṣyamāṇam sūdiṣyamāṇe sūdiṣyamāṇāni
Vocativesūdiṣyamāṇa sūdiṣyamāṇe sūdiṣyamāṇāni
Accusativesūdiṣyamāṇam sūdiṣyamāṇe sūdiṣyamāṇāni
Instrumentalsūdiṣyamāṇena sūdiṣyamāṇābhyām sūdiṣyamāṇaiḥ
Dativesūdiṣyamāṇāya sūdiṣyamāṇābhyām sūdiṣyamāṇebhyaḥ
Ablativesūdiṣyamāṇāt sūdiṣyamāṇābhyām sūdiṣyamāṇebhyaḥ
Genitivesūdiṣyamāṇasya sūdiṣyamāṇayoḥ sūdiṣyamāṇānām
Locativesūdiṣyamāṇe sūdiṣyamāṇayoḥ sūdiṣyamāṇeṣu

Compound sūdiṣyamāṇa -

Adverb -sūdiṣyamāṇam -sūdiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria