Declension table of ?suṣūdvas

Deva

MasculineSingularDualPlural
Nominativesuṣūdvān suṣūdvāṃsau suṣūdvāṃsaḥ
Vocativesuṣūdvan suṣūdvāṃsau suṣūdvāṃsaḥ
Accusativesuṣūdvāṃsam suṣūdvāṃsau suṣūduṣaḥ
Instrumentalsuṣūduṣā suṣūdvadbhyām suṣūdvadbhiḥ
Dativesuṣūduṣe suṣūdvadbhyām suṣūdvadbhyaḥ
Ablativesuṣūduṣaḥ suṣūdvadbhyām suṣūdvadbhyaḥ
Genitivesuṣūduṣaḥ suṣūduṣoḥ suṣūduṣām
Locativesuṣūduṣi suṣūduṣoḥ suṣūdvatsu

Compound suṣūdvat -

Adverb -suṣūdvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria