Conjugation tables of ?subh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsubhnāmi subhnīvaḥ subhnīmaḥ
Secondsubhnāsi subhnīthaḥ subhnītha
Thirdsubhnāti subhnītaḥ subhnanti


MiddleSingularDualPlural
Firstsubhne subhnīvahe subhnīmahe
Secondsubhnīṣe subhnāthe subhnīdhve
Thirdsubhnīte subhnāte subhnate


PassiveSingularDualPlural
Firstsubhye subhyāvahe subhyāmahe
Secondsubhyase subhyethe subhyadhve
Thirdsubhyate subhyete subhyante


Imperfect

ActiveSingularDualPlural
Firstasubhnām asubhnīva asubhnīma
Secondasubhnāḥ asubhnītam asubhnīta
Thirdasubhnāt asubhnītām asubhnan


MiddleSingularDualPlural
Firstasubhni asubhnīvahi asubhnīmahi
Secondasubhnīthāḥ asubhnāthām asubhnīdhvam
Thirdasubhnīta asubhnātām asubhnata


PassiveSingularDualPlural
Firstasubhye asubhyāvahi asubhyāmahi
Secondasubhyathāḥ asubhyethām asubhyadhvam
Thirdasubhyata asubhyetām asubhyanta


Optative

ActiveSingularDualPlural
Firstsubhnīyām subhnīyāva subhnīyāma
Secondsubhnīyāḥ subhnīyātam subhnīyāta
Thirdsubhnīyāt subhnīyātām subhnīyuḥ


MiddleSingularDualPlural
Firstsubhnīya subhnīvahi subhnīmahi
Secondsubhnīthāḥ subhnīyāthām subhnīdhvam
Thirdsubhnīta subhnīyātām subhnīran


PassiveSingularDualPlural
Firstsubhyeya subhyevahi subhyemahi
Secondsubhyethāḥ subhyeyāthām subhyedhvam
Thirdsubhyeta subhyeyātām subhyeran


Imperative

ActiveSingularDualPlural
Firstsubhnāni subhnāva subhnāma
Secondsubhāna subhnītam subhnīta
Thirdsubhnātu subhnītām subhnantu


MiddleSingularDualPlural
Firstsubhnai subhnāvahai subhnāmahai
Secondsubhnīṣva subhnāthām subhnīdhvam
Thirdsubhnītām subhnātām subhnatām


PassiveSingularDualPlural
Firstsubhyai subhyāvahai subhyāmahai
Secondsubhyasva subhyethām subhyadhvam
Thirdsubhyatām subhyetām subhyantām


Future

ActiveSingularDualPlural
Firstsobhiṣyāmi sobhiṣyāvaḥ sobhiṣyāmaḥ
Secondsobhiṣyasi sobhiṣyathaḥ sobhiṣyatha
Thirdsobhiṣyati sobhiṣyataḥ sobhiṣyanti


MiddleSingularDualPlural
Firstsobhiṣye sobhiṣyāvahe sobhiṣyāmahe
Secondsobhiṣyase sobhiṣyethe sobhiṣyadhve
Thirdsobhiṣyate sobhiṣyete sobhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsobhitāsmi sobhitāsvaḥ sobhitāsmaḥ
Secondsobhitāsi sobhitāsthaḥ sobhitāstha
Thirdsobhitā sobhitārau sobhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣobha suṣubhiva suṣubhima
Secondsuṣobhitha suṣubhathuḥ suṣubha
Thirdsuṣobha suṣubhatuḥ suṣubhuḥ


MiddleSingularDualPlural
Firstsuṣubhe suṣubhivahe suṣubhimahe
Secondsuṣubhiṣe suṣubhāthe suṣubhidhve
Thirdsuṣubhe suṣubhāte suṣubhire


Benedictive

ActiveSingularDualPlural
Firstsubhyāsam subhyāsva subhyāsma
Secondsubhyāḥ subhyāstam subhyāsta
Thirdsubhyāt subhyāstām subhyāsuḥ

Participles

Past Passive Participle
subdha m. n. subdhā f.

Past Active Participle
subdhavat m. n. subdhavatī f.

Present Active Participle
subhnat m. n. subhnatī f.

Present Middle Participle
subhnāna m. n. subhnānā f.

Present Passive Participle
subhyamāna m. n. subhyamānā f.

Future Active Participle
sobhiṣyat m. n. sobhiṣyantī f.

Future Middle Participle
sobhiṣyamāṇa m. n. sobhiṣyamāṇā f.

Future Passive Participle
sobhitavya m. n. sobhitavyā f.

Future Passive Participle
sobhya m. n. sobhyā f.

Future Passive Participle
sobhanīya m. n. sobhanīyā f.

Perfect Active Participle
suṣubhvas m. n. suṣubhuṣī f.

Perfect Middle Participle
suṣubhāṇa m. n. suṣubhāṇā f.

Indeclinable forms

Infinitive
sobhitum

Absolutive
subdhvā

Absolutive
-subhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria