Declension table of ?subhnat

Deva

NeuterSingularDualPlural
Nominativesubhnat subhnantī subhnatī subhnanti
Vocativesubhnat subhnantī subhnatī subhnanti
Accusativesubhnat subhnantī subhnatī subhnanti
Instrumentalsubhnatā subhnadbhyām subhnadbhiḥ
Dativesubhnate subhnadbhyām subhnadbhyaḥ
Ablativesubhnataḥ subhnadbhyām subhnadbhyaḥ
Genitivesubhnataḥ subhnatoḥ subhnatām
Locativesubhnati subhnatoḥ subhnatsu

Adverb -subhnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria