Declension table of ?subhnāna

Deva

NeuterSingularDualPlural
Nominativesubhnānam subhnāne subhnānāni
Vocativesubhnāna subhnāne subhnānāni
Accusativesubhnānam subhnāne subhnānāni
Instrumentalsubhnānena subhnānābhyām subhnānaiḥ
Dativesubhnānāya subhnānābhyām subhnānebhyaḥ
Ablativesubhnānāt subhnānābhyām subhnānebhyaḥ
Genitivesubhnānasya subhnānayoḥ subhnānānām
Locativesubhnāne subhnānayoḥ subhnāneṣu

Compound subhnāna -

Adverb -subhnānam -subhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria