Declension table of ?sobhanīya

Deva

NeuterSingularDualPlural
Nominativesobhanīyam sobhanīye sobhanīyāni
Vocativesobhanīya sobhanīye sobhanīyāni
Accusativesobhanīyam sobhanīye sobhanīyāni
Instrumentalsobhanīyena sobhanīyābhyām sobhanīyaiḥ
Dativesobhanīyāya sobhanīyābhyām sobhanīyebhyaḥ
Ablativesobhanīyāt sobhanīyābhyām sobhanīyebhyaḥ
Genitivesobhanīyasya sobhanīyayoḥ sobhanīyānām
Locativesobhanīye sobhanīyayoḥ sobhanīyeṣu

Compound sobhanīya -

Adverb -sobhanīyam -sobhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria