Declension table of ?sobhiṣyat

Deva

MasculineSingularDualPlural
Nominativesobhiṣyan sobhiṣyantau sobhiṣyantaḥ
Vocativesobhiṣyan sobhiṣyantau sobhiṣyantaḥ
Accusativesobhiṣyantam sobhiṣyantau sobhiṣyataḥ
Instrumentalsobhiṣyatā sobhiṣyadbhyām sobhiṣyadbhiḥ
Dativesobhiṣyate sobhiṣyadbhyām sobhiṣyadbhyaḥ
Ablativesobhiṣyataḥ sobhiṣyadbhyām sobhiṣyadbhyaḥ
Genitivesobhiṣyataḥ sobhiṣyatoḥ sobhiṣyatām
Locativesobhiṣyati sobhiṣyatoḥ sobhiṣyatsu

Compound sobhiṣyat -

Adverb -sobhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria