Declension table of ?sobhitavya

Deva

NeuterSingularDualPlural
Nominativesobhitavyam sobhitavye sobhitavyāni
Vocativesobhitavya sobhitavye sobhitavyāni
Accusativesobhitavyam sobhitavye sobhitavyāni
Instrumentalsobhitavyena sobhitavyābhyām sobhitavyaiḥ
Dativesobhitavyāya sobhitavyābhyām sobhitavyebhyaḥ
Ablativesobhitavyāt sobhitavyābhyām sobhitavyebhyaḥ
Genitivesobhitavyasya sobhitavyayoḥ sobhitavyānām
Locativesobhitavye sobhitavyayoḥ sobhitavyeṣu

Compound sobhitavya -

Adverb -sobhitavyam -sobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria