Declension table of ?subdhavatī

Deva

FeminineSingularDualPlural
Nominativesubdhavatī subdhavatyau subdhavatyaḥ
Vocativesubdhavati subdhavatyau subdhavatyaḥ
Accusativesubdhavatīm subdhavatyau subdhavatīḥ
Instrumentalsubdhavatyā subdhavatībhyām subdhavatībhiḥ
Dativesubdhavatyai subdhavatībhyām subdhavatībhyaḥ
Ablativesubdhavatyāḥ subdhavatībhyām subdhavatībhyaḥ
Genitivesubdhavatyāḥ subdhavatyoḥ subdhavatīnām
Locativesubdhavatyām subdhavatyoḥ subdhavatīṣu

Compound subdhavati - subdhavatī -

Adverb -subdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria