Declension table of ?sobhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesobhiṣyamāṇam sobhiṣyamāṇe sobhiṣyamāṇāni
Vocativesobhiṣyamāṇa sobhiṣyamāṇe sobhiṣyamāṇāni
Accusativesobhiṣyamāṇam sobhiṣyamāṇe sobhiṣyamāṇāni
Instrumentalsobhiṣyamāṇena sobhiṣyamāṇābhyām sobhiṣyamāṇaiḥ
Dativesobhiṣyamāṇāya sobhiṣyamāṇābhyām sobhiṣyamāṇebhyaḥ
Ablativesobhiṣyamāṇāt sobhiṣyamāṇābhyām sobhiṣyamāṇebhyaḥ
Genitivesobhiṣyamāṇasya sobhiṣyamāṇayoḥ sobhiṣyamāṇānām
Locativesobhiṣyamāṇe sobhiṣyamāṇayoḥ sobhiṣyamāṇeṣu

Compound sobhiṣyamāṇa -

Adverb -sobhiṣyamāṇam -sobhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria