Declension table of ?subhyamānā

Deva

FeminineSingularDualPlural
Nominativesubhyamānā subhyamāne subhyamānāḥ
Vocativesubhyamāne subhyamāne subhyamānāḥ
Accusativesubhyamānām subhyamāne subhyamānāḥ
Instrumentalsubhyamānayā subhyamānābhyām subhyamānābhiḥ
Dativesubhyamānāyai subhyamānābhyām subhyamānābhyaḥ
Ablativesubhyamānāyāḥ subhyamānābhyām subhyamānābhyaḥ
Genitivesubhyamānāyāḥ subhyamānayoḥ subhyamānānām
Locativesubhyamānāyām subhyamānayoḥ subhyamānāsu

Adverb -subhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria