Declension table of ?subhyamāna

Deva

NeuterSingularDualPlural
Nominativesubhyamānam subhyamāne subhyamānāni
Vocativesubhyamāna subhyamāne subhyamānāni
Accusativesubhyamānam subhyamāne subhyamānāni
Instrumentalsubhyamānena subhyamānābhyām subhyamānaiḥ
Dativesubhyamānāya subhyamānābhyām subhyamānebhyaḥ
Ablativesubhyamānāt subhyamānābhyām subhyamānebhyaḥ
Genitivesubhyamānasya subhyamānayoḥ subhyamānānām
Locativesubhyamāne subhyamānayoḥ subhyamāneṣu

Compound subhyamāna -

Adverb -subhyamānam -subhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria