Declension table of ?subhnat

Deva

MasculineSingularDualPlural
Nominativesubhnan subhnantau subhnantaḥ
Vocativesubhnan subhnantau subhnantaḥ
Accusativesubhnantam subhnantau subhnataḥ
Instrumentalsubhnatā subhnadbhyām subhnadbhiḥ
Dativesubhnate subhnadbhyām subhnadbhyaḥ
Ablativesubhnataḥ subhnadbhyām subhnadbhyaḥ
Genitivesubhnataḥ subhnatoḥ subhnatām
Locativesubhnati subhnatoḥ subhnatsu

Compound subhnat -

Adverb -subhnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria