Declension table of ?subdhavat

Deva

MasculineSingularDualPlural
Nominativesubdhavān subdhavantau subdhavantaḥ
Vocativesubdhavan subdhavantau subdhavantaḥ
Accusativesubdhavantam subdhavantau subdhavataḥ
Instrumentalsubdhavatā subdhavadbhyām subdhavadbhiḥ
Dativesubdhavate subdhavadbhyām subdhavadbhyaḥ
Ablativesubdhavataḥ subdhavadbhyām subdhavadbhyaḥ
Genitivesubdhavataḥ subdhavatoḥ subdhavatām
Locativesubdhavati subdhavatoḥ subdhavatsu

Compound subdhavat -

Adverb -subdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria