Declension table of ?suṣubhāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣubhāṇam | suṣubhāṇe | suṣubhāṇāni |
Vocative | suṣubhāṇa | suṣubhāṇe | suṣubhāṇāni |
Accusative | suṣubhāṇam | suṣubhāṇe | suṣubhāṇāni |
Instrumental | suṣubhāṇena | suṣubhāṇābhyām | suṣubhāṇaiḥ |
Dative | suṣubhāṇāya | suṣubhāṇābhyām | suṣubhāṇebhyaḥ |
Ablative | suṣubhāṇāt | suṣubhāṇābhyām | suṣubhāṇebhyaḥ |
Genitive | suṣubhāṇasya | suṣubhāṇayoḥ | suṣubhāṇānām |
Locative | suṣubhāṇe | suṣubhāṇayoḥ | suṣubhāṇeṣu |