Declension table of ?sobhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesobhiṣyamāṇaḥ sobhiṣyamāṇau sobhiṣyamāṇāḥ
Vocativesobhiṣyamāṇa sobhiṣyamāṇau sobhiṣyamāṇāḥ
Accusativesobhiṣyamāṇam sobhiṣyamāṇau sobhiṣyamāṇān
Instrumentalsobhiṣyamāṇena sobhiṣyamāṇābhyām sobhiṣyamāṇaiḥ sobhiṣyamāṇebhiḥ
Dativesobhiṣyamāṇāya sobhiṣyamāṇābhyām sobhiṣyamāṇebhyaḥ
Ablativesobhiṣyamāṇāt sobhiṣyamāṇābhyām sobhiṣyamāṇebhyaḥ
Genitivesobhiṣyamāṇasya sobhiṣyamāṇayoḥ sobhiṣyamāṇānām
Locativesobhiṣyamāṇe sobhiṣyamāṇayoḥ sobhiṣyamāṇeṣu

Compound sobhiṣyamāṇa -

Adverb -sobhiṣyamāṇam -sobhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria