Declension table of ?sobhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesobhiṣyamāṇā sobhiṣyamāṇe sobhiṣyamāṇāḥ
Vocativesobhiṣyamāṇe sobhiṣyamāṇe sobhiṣyamāṇāḥ
Accusativesobhiṣyamāṇām sobhiṣyamāṇe sobhiṣyamāṇāḥ
Instrumentalsobhiṣyamāṇayā sobhiṣyamāṇābhyām sobhiṣyamāṇābhiḥ
Dativesobhiṣyamāṇāyai sobhiṣyamāṇābhyām sobhiṣyamāṇābhyaḥ
Ablativesobhiṣyamāṇāyāḥ sobhiṣyamāṇābhyām sobhiṣyamāṇābhyaḥ
Genitivesobhiṣyamāṇāyāḥ sobhiṣyamāṇayoḥ sobhiṣyamāṇānām
Locativesobhiṣyamāṇāyām sobhiṣyamāṇayoḥ sobhiṣyamāṇāsu

Adverb -sobhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria