Declension table of ?suṣubhvas

Deva

MasculineSingularDualPlural
Nominativesuṣubhvān suṣubhvāṃsau suṣubhvāṃsaḥ
Vocativesuṣubhvan suṣubhvāṃsau suṣubhvāṃsaḥ
Accusativesuṣubhvāṃsam suṣubhvāṃsau suṣubhuṣaḥ
Instrumentalsuṣubhuṣā suṣubhvadbhyām suṣubhvadbhiḥ
Dativesuṣubhuṣe suṣubhvadbhyām suṣubhvadbhyaḥ
Ablativesuṣubhuṣaḥ suṣubhvadbhyām suṣubhvadbhyaḥ
Genitivesuṣubhuṣaḥ suṣubhuṣoḥ suṣubhuṣām
Locativesuṣubhuṣi suṣubhuṣoḥ suṣubhvatsu

Compound suṣubhvat -

Adverb -suṣubhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria