Declension table of ?sobhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sobhiṣyantī | sobhiṣyantyau | sobhiṣyantyaḥ |
Vocative | sobhiṣyanti | sobhiṣyantyau | sobhiṣyantyaḥ |
Accusative | sobhiṣyantīm | sobhiṣyantyau | sobhiṣyantīḥ |
Instrumental | sobhiṣyantyā | sobhiṣyantībhyām | sobhiṣyantībhiḥ |
Dative | sobhiṣyantyai | sobhiṣyantībhyām | sobhiṣyantībhyaḥ |
Ablative | sobhiṣyantyāḥ | sobhiṣyantībhyām | sobhiṣyantībhyaḥ |
Genitive | sobhiṣyantyāḥ | sobhiṣyantyoḥ | sobhiṣyantīnām |
Locative | sobhiṣyantyām | sobhiṣyantyoḥ | sobhiṣyantīṣu |