Declension table of ?sobhiṣyantī

Deva

FeminineSingularDualPlural
Nominativesobhiṣyantī sobhiṣyantyau sobhiṣyantyaḥ
Vocativesobhiṣyanti sobhiṣyantyau sobhiṣyantyaḥ
Accusativesobhiṣyantīm sobhiṣyantyau sobhiṣyantīḥ
Instrumentalsobhiṣyantyā sobhiṣyantībhyām sobhiṣyantībhiḥ
Dativesobhiṣyantyai sobhiṣyantībhyām sobhiṣyantībhyaḥ
Ablativesobhiṣyantyāḥ sobhiṣyantībhyām sobhiṣyantībhyaḥ
Genitivesobhiṣyantyāḥ sobhiṣyantyoḥ sobhiṣyantīnām
Locativesobhiṣyantyām sobhiṣyantyoḥ sobhiṣyantīṣu

Compound sobhiṣyanti - sobhiṣyantī -

Adverb -sobhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria