Declension table of ?sobhanīya

Deva

MasculineSingularDualPlural
Nominativesobhanīyaḥ sobhanīyau sobhanīyāḥ
Vocativesobhanīya sobhanīyau sobhanīyāḥ
Accusativesobhanīyam sobhanīyau sobhanīyān
Instrumentalsobhanīyena sobhanīyābhyām sobhanīyaiḥ sobhanīyebhiḥ
Dativesobhanīyāya sobhanīyābhyām sobhanīyebhyaḥ
Ablativesobhanīyāt sobhanīyābhyām sobhanīyebhyaḥ
Genitivesobhanīyasya sobhanīyayoḥ sobhanīyānām
Locativesobhanīye sobhanīyayoḥ sobhanīyeṣu

Compound sobhanīya -

Adverb -sobhanīyam -sobhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria