Conjugation tables of ?subh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsobhāmi sobhāvaḥ sobhāmaḥ
Secondsobhasi sobhathaḥ sobhatha
Thirdsobhati sobhataḥ sobhanti


MiddleSingularDualPlural
Firstsobhe sobhāvahe sobhāmahe
Secondsobhase sobhethe sobhadhve
Thirdsobhate sobhete sobhante


PassiveSingularDualPlural
Firstsubhye subhyāvahe subhyāmahe
Secondsubhyase subhyethe subhyadhve
Thirdsubhyate subhyete subhyante


Imperfect

ActiveSingularDualPlural
Firstasobham asobhāva asobhāma
Secondasobhaḥ asobhatam asobhata
Thirdasobhat asobhatām asobhan


MiddleSingularDualPlural
Firstasobhe asobhāvahi asobhāmahi
Secondasobhathāḥ asobhethām asobhadhvam
Thirdasobhata asobhetām asobhanta


PassiveSingularDualPlural
Firstasubhye asubhyāvahi asubhyāmahi
Secondasubhyathāḥ asubhyethām asubhyadhvam
Thirdasubhyata asubhyetām asubhyanta


Optative

ActiveSingularDualPlural
Firstsobheyam sobheva sobhema
Secondsobheḥ sobhetam sobheta
Thirdsobhet sobhetām sobheyuḥ


MiddleSingularDualPlural
Firstsobheya sobhevahi sobhemahi
Secondsobhethāḥ sobheyāthām sobhedhvam
Thirdsobheta sobheyātām sobheran


PassiveSingularDualPlural
Firstsubhyeya subhyevahi subhyemahi
Secondsubhyethāḥ subhyeyāthām subhyedhvam
Thirdsubhyeta subhyeyātām subhyeran


Imperative

ActiveSingularDualPlural
Firstsobhāni sobhāva sobhāma
Secondsobha sobhatam sobhata
Thirdsobhatu sobhatām sobhantu


MiddleSingularDualPlural
Firstsobhai sobhāvahai sobhāmahai
Secondsobhasva sobhethām sobhadhvam
Thirdsobhatām sobhetām sobhantām


PassiveSingularDualPlural
Firstsubhyai subhyāvahai subhyāmahai
Secondsubhyasva subhyethām subhyadhvam
Thirdsubhyatām subhyetām subhyantām


Future

ActiveSingularDualPlural
Firstsobhiṣyāmi sobhiṣyāvaḥ sobhiṣyāmaḥ
Secondsobhiṣyasi sobhiṣyathaḥ sobhiṣyatha
Thirdsobhiṣyati sobhiṣyataḥ sobhiṣyanti


MiddleSingularDualPlural
Firstsobhiṣye sobhiṣyāvahe sobhiṣyāmahe
Secondsobhiṣyase sobhiṣyethe sobhiṣyadhve
Thirdsobhiṣyate sobhiṣyete sobhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsobhitāsmi sobhitāsvaḥ sobhitāsmaḥ
Secondsobhitāsi sobhitāsthaḥ sobhitāstha
Thirdsobhitā sobhitārau sobhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣobha suṣubhiva suṣubhima
Secondsuṣobhitha suṣubhathuḥ suṣubha
Thirdsuṣobha suṣubhatuḥ suṣubhuḥ


MiddleSingularDualPlural
Firstsuṣubhe suṣubhivahe suṣubhimahe
Secondsuṣubhiṣe suṣubhāthe suṣubhidhve
Thirdsuṣubhe suṣubhāte suṣubhire


Benedictive

ActiveSingularDualPlural
Firstsubhyāsam subhyāsva subhyāsma
Secondsubhyāḥ subhyāstam subhyāsta
Thirdsubhyāt subhyāstām subhyāsuḥ

Participles

Past Passive Participle
subdha m. n. subdhā f.

Past Active Participle
subdhavat m. n. subdhavatī f.

Present Active Participle
sobhat m. n. sobhantī f.

Present Middle Participle
sobhamāna m. n. sobhamānā f.

Present Passive Participle
subhyamāna m. n. subhyamānā f.

Future Active Participle
sobhiṣyat m. n. sobhiṣyantī f.

Future Middle Participle
sobhiṣyamāṇa m. n. sobhiṣyamāṇā f.

Future Passive Participle
sobhitavya m. n. sobhitavyā f.

Future Passive Participle
sobhya m. n. sobhyā f.

Future Passive Participle
sobhanīya m. n. sobhanīyā f.

Perfect Active Participle
suṣubhvas m. n. suṣubhuṣī f.

Perfect Middle Participle
suṣubhāṇa m. n. suṣubhāṇā f.

Indeclinable forms

Infinitive
sobhitum

Absolutive
subdhvā

Absolutive
-subhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria