Declension table of ?sobhat

Deva

MasculineSingularDualPlural
Nominativesobhan sobhantau sobhantaḥ
Vocativesobhan sobhantau sobhantaḥ
Accusativesobhantam sobhantau sobhataḥ
Instrumentalsobhatā sobhadbhyām sobhadbhiḥ
Dativesobhate sobhadbhyām sobhadbhyaḥ
Ablativesobhataḥ sobhadbhyām sobhadbhyaḥ
Genitivesobhataḥ sobhatoḥ sobhatām
Locativesobhati sobhatoḥ sobhatsu

Compound sobhat -

Adverb -sobhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria