Declension table of ?sobhamāna

Deva

MasculineSingularDualPlural
Nominativesobhamānaḥ sobhamānau sobhamānāḥ
Vocativesobhamāna sobhamānau sobhamānāḥ
Accusativesobhamānam sobhamānau sobhamānān
Instrumentalsobhamānena sobhamānābhyām sobhamānaiḥ sobhamānebhiḥ
Dativesobhamānāya sobhamānābhyām sobhamānebhyaḥ
Ablativesobhamānāt sobhamānābhyām sobhamānebhyaḥ
Genitivesobhamānasya sobhamānayoḥ sobhamānānām
Locativesobhamāne sobhamānayoḥ sobhamāneṣu

Compound sobhamāna -

Adverb -sobhamānam -sobhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria