Declension table of ?sobhamāna

Deva

NeuterSingularDualPlural
Nominativesobhamānam sobhamāne sobhamānāni
Vocativesobhamāna sobhamāne sobhamānāni
Accusativesobhamānam sobhamāne sobhamānāni
Instrumentalsobhamānena sobhamānābhyām sobhamānaiḥ
Dativesobhamānāya sobhamānābhyām sobhamānebhyaḥ
Ablativesobhamānāt sobhamānābhyām sobhamānebhyaḥ
Genitivesobhamānasya sobhamānayoḥ sobhamānānām
Locativesobhamāne sobhamānayoḥ sobhamāneṣu

Compound sobhamāna -

Adverb -sobhamānam -sobhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria